वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

स्तो꣣त्र꣡ꣳ रा꣢धानां पते꣣ गि꣡र्वा꣢हो वीर꣣ य꣡स्य꣢ ते । वि꣡भू꣢तिरस्तु सू꣣नृ꣡ता꣢ ॥१६००॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स्तोत्रꣳ राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ॥१६००॥

मन्त्र उच्चारण
पद पाठ

स्तो꣣त्र꣢म् । रा꣣धानाम् । पते । गि꣡र्वा꣢꣯हः । वी꣣र । य꣡स्य꣢꣯ । ते꣣ । वि꣡भू꣢꣯तिः । वि । भू꣣तिः । अस्तु । सूनृ꣡ता꣢ । सू꣣ । नृ꣡ता꣢꣯ ॥१६००॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1600 | (कौथोम) 7 » 3 » 15 » 2 | (रानायाणीय) 16 » 3 » 5 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र परमेश्वर की स्तुति है।

पदार्थान्वयभाषाः -

हे (राधानां पते) ऐश्वर्यों के स्वामिन् ! (गिर्वाहः) वेदवाणियों से प्राप्त करने योग्य (वीर) शूरवीर परमात्मन् ! (यस्य ते) जिन आपका (स्तोत्रम्) स्तुतिकीर्तन सब जगह होता है, उन आपकी (सूनृता) सत्य, प्रिय और मधुर वेदवाणी, हमारे लिए (विभूतिः) वैभव देनेवाली (अस्तु) होवे ॥२॥

भावार्थभाषाः -

वेदों को पढ़कर, उनमें विद्यमान सब विद्याओं को जानकर सब मनुष्य वैभवशाली और ब्रह्म का साक्षात्कार करनेवाले होवें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रं परमेश्वरं स्तौति।

पदार्थान्वयभाषाः -

हे (राधानां पते) ऐश्वर्याणां स्वामिन्, (गिर्वाहः२) गीर्भिः वेदवाग्भिः प्राप्तव्य, (वीर) शूर इन्द्र परमात्मन् ! (यस्य ते) यस्य तव (स्तोत्रम्) स्तुतिकीर्तनं सर्वत्र भवति, तस्य तव (सूनृता३) ऋतमयी प्रिया मधुरा च वेदवाक्, अस्मभ्यम् (विभूतिः) वैभवकारिणी (अस्तु) भवतु ॥२॥४

भावार्थभाषाः -

वेदानधीत्य तत्रस्थाः सर्वा विद्या विज्ञाय सर्वे जना वैभवशालिनो ब्रह्मसाक्षात्कर्तारश्च भवन्तु ॥२॥